A 475-74 Gāyatrīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/74
Title: Gāyatrīhṛdaya
Dimensions: 16 x 9.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1845
Acc No.: NAK 5/6302
Remarks:


Reel No. A 475-74 Inventory No. 22616

Title Gāyatrīhṛdaya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 9.5 cm

Folios 17

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Scribe Haribālāpuraka Bhāradvāja

Date of Copying VS 1845

Place of Deposit NAK

Accession No. 5/6302

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

yājñavalkya uvāca ||

svāmin sarvaja[ga]nnātha saṃśayo sti mama prabho ||

catu[ṣ]ṣaṣṭikalābhiś ca pātakād yogavidvaraḥ || 1 ||

mucyate kena puṇyena brahmarūpaḥ kathaṃ bhavet ||

dehaś ca devatārūpo maṃtrarūpi viśeṣataḥ || 2 || (fol. 1v1–4)

End

aṣṭau brāhmaṇān sa samya[g] grāhayitvā tasya siddhir bhavati || ya idaṃ niyam adhīyāno brāhmaṇaḥ śuciḥ sarvapāpaiḥ pramucyate iti || brahmaloke mahīyate || ity āha bhagavān yājñavalkyaḥ || (fol. 16v10–17r3)

Colophon

iti gāyatrīhṛdayaṃ samāpta⟨ḥ⟩[m] ||    ||

saṃvat 1845 bhādrapdakṛṣṇa 11 budhau taddine kāśīpurīrājadhānīśrīviśveśvarasannidhyaśrīgaṃgāmahātīrthe pustaka samāptaḥ || śṛīḥ ||     || śrīḥ ||    ||

hastākṣara sakhā haribālāpurakarabhāradvājena likhitaṃ ||

vaidyanāthabhaṭṭaloropanāmakasya śubhaṃ bhavatu || śrīr astu || (fol. 17r3–8)

Microfilm Details

Reel No. A 475/74

Date of Filming 07-01-1973

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-07-2009

Bibliography